गीता । Gita – भगवद्गीता । Bhagvadgita – अध्याय ३: श्लोक ७-८। श्रेष्ठ पुरुष
Chapter 3: Verse 7-8 Subject: One Who Excelsविषय: श्रेष्ठ पुरुषयस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥३-७॥But, the unattached one, who keeps the sense-organs within…