Chem-Bio & Life!

हिन्दी ब्लॉग – by RC Mishra

गीता । Gita – भगवद्गीता । Bhagvadgita – अध्याय ३: श्लोक ७-८। श्रेष्ठ पुरुष

Chapter 3: Verse 7-8 Subject: One Who Excelsविषय: श्रेष्ठ पुरुषयस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥३-७॥But, the unattached one, who keeps the sense-organs within…

गीता । Gita – भगवद्गीता । Bhagvadgita – अध्याय ३ श्लोक ५-६। गर्व-दम्भ

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥३-५॥ Because, even for a moment, none remains without performing action. Indeed, all are made to…

गीता । Gita – भगवद्गीता । Bhagvadgita – अध्याय २: श्लोक ७२ । ब्रह्म ज्ञान

Chapter 2: Verse 72 Subject: Knowledge of Absolute विषय: परम ज्ञान एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥२-७२॥ O Partha! this is the…

गीता । Gita – भगवद्गीता । Bhagvadgita – अध्याय २: श्लोक ७०-७१ । वास्तविक शान्ति

Chapter 2: Verse 70-71 Subject: Steady Intellect विषय: स्थिर चित्त आपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत्।तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी॥२-७०॥ That person of steady…