गीता । Gita – भगवद्गीता । Bhagvadgita : अध्याय २: श्लोक ६४-६५।अन्त:करण की प्रसन्नता
Chapter 2: Verse 64-65 Subject: inner tranquility विषय: अन्त:करण की प्रसन्नता रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥२-६४॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते॥२-६५॥ But, he attains…