Chem-Bio & Life!

हिन्दी ब्लॉग – by RC Mishra

गीता । Gita – भगवद्गीता । Bhagvadgita : अध्याय २: श्लोक ६४-६५।अन्त:करण की प्रसन्नता

Chapter 2: Verse 64-65 Subject: inner tranquility विषय: अन्त:करण की प्रसन्नता रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥२-६४॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते॥२-६५॥  But, he attains…

गीता । Gita – भगवद्गीता । Bhagvadgita : अध्याय २: श्लोक ६३। क्रोध

Chapter 2: Verse 63 Subject: Anger विषय: क्रोध क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥२-६३॥ From anger arises ignorance, from ignorance there is delusion and loss…

गीता । Gita – भगवद्गीता । Bhagvadgita : अध्याय २: श्लोक ६१-६२। स्थिर चित्त एवं आसक्ति

Chapter 2: Verse 61-62 Subject: Steady Intellect विषय: स्थिर चित्त तानि सर्वाणि संयम्य युक्त आसीत मत्परः।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥२-६१॥ His intellect is…

गीता । Gita – भगवद्गीता । Bhagvadgita : अध्याय २: श्लोक ५९-६० परम की अनुभूति एवं इन्द्रियों की आसक्ति।

Chapter 2: Verse 59-60 Subject: Realisation of the Absolute विषय: परम की अनुभूति विषया विनिवर्तन्ते निराहारस्य देहिनः।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥२-५९॥ One who abstains…

गीता । Gita – भगवद्गीता । Bhagvadgita – अध्याय २: श्लोक ५७-५८ । श्रीभगवानुवाच

Chapter 2: Verse 57-58 श्रीभगवानुवाच। Lord Krishna said: यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥२-५७॥ A person of steady intellect is he who…