गीता । Gita – भगवद्गीता । Bhagvadgita – अध्याय ३: श्लोक ३-४; कर्म अपरिहार्य है।
Chapter 3: Verse 3-4 श्रीभगवानुवाच। Lord Krishna said: Subject: The Two-fold Path विषय: द्विस्तरीय मार्ग  लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।ज्ञानयोगेन …
गीता । Gita – भगवद्गीता । Bhagvadgita : अध्याय २: श्लोक ५३-५४ । आत्मानुभूति एवं जिज्ञासा
Chapter 2: Verse 53-54 Subject: Self-realization विषय: आत्मानुभूति श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥२-५३॥ You shall attain self-realisation when …
गीता । Gita – भगवद्गीता । Bhagvadgita – श्रीमद्भगवद्गीता । Srimadbhagvadgita: अध्याय २: श्लोक ४६-४७। कर्मण्येवाधिकारस्ते
Chapter 2: Verse 46-47 Subject: Man of Absolute Knowledge विषय: ज्ञान की ओर यावानर्थ उदपाने सर्वतः संप्लुतोदके।तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥२-४६॥ …