Chem-Bio & Life!

हिन्दी ब्लॉग – by RC Mishra

चिट्ठाकारी: दिल से!

Blogging straight from the heartland रवि रतलामी वैसे तो बहुत बार छप चुके हैं पर इस बार जब हमने उनको Times of India मे देखा…

गीता । Gita – भगवद्गीता । Bhagvadgita: अध्याय २: श्लोक ४८-४९ ‘योग’

Chapter 2: Verse 48-49 Subject: Yoga विषय: योग योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥२-४८॥Leaving the attachment of success…

श्रीमद्भगवद्गीता । Shrimadbhagvadgita: अध्याय २: श्लोक ४४-४५। अस्थिर मन और मूलभूत गुण

Chapter 2: Verse 44-45   Subject: Instable Mind विषय: अस्थिर चित्त भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥२-४४॥Those persons are devoid of stable intellect…

श्रीमद्भगवद्गीता । Shrimadbhagvadgita: अध्याय २: श्लोक ४२-४३। अविवेकी (मूर्ख)

Chapter 2 Verse: 42-43 Subject: The Unwise विषय: अविवेकी (मूर्ख) यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥२-४२॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥२-४३॥ Only…